| Singular | Dual | Plural |
Nominativo |
मधुब्राह्मणम्
madhubrāhmaṇam
|
मधुब्राह्मणे
madhubrāhmaṇe
|
मधुब्राह्मणानि
madhubrāhmaṇāni
|
Vocativo |
मधुब्राह्मण
madhubrāhmaṇa
|
मधुब्राह्मणे
madhubrāhmaṇe
|
मधुब्राह्मणानि
madhubrāhmaṇāni
|
Acusativo |
मधुब्राह्मणम्
madhubrāhmaṇam
|
मधुब्राह्मणे
madhubrāhmaṇe
|
मधुब्राह्मणानि
madhubrāhmaṇāni
|
Instrumental |
मधुब्राह्मणेन
madhubrāhmaṇena
|
मधुब्राह्मणाभ्याम्
madhubrāhmaṇābhyām
|
मधुब्राह्मणैः
madhubrāhmaṇaiḥ
|
Dativo |
मधुब्राह्मणाय
madhubrāhmaṇāya
|
मधुब्राह्मणाभ्याम्
madhubrāhmaṇābhyām
|
मधुब्राह्मणेभ्यः
madhubrāhmaṇebhyaḥ
|
Ablativo |
मधुब्राह्मणात्
madhubrāhmaṇāt
|
मधुब्राह्मणाभ्याम्
madhubrāhmaṇābhyām
|
मधुब्राह्मणेभ्यः
madhubrāhmaṇebhyaḥ
|
Genitivo |
मधुब्राह्मणस्य
madhubrāhmaṇasya
|
मधुब्राह्मणयोः
madhubrāhmaṇayoḥ
|
मधुब्राह्मणानाम्
madhubrāhmaṇānām
|
Locativo |
मधुब्राह्मणे
madhubrāhmaṇe
|
मधुब्राह्मणयोः
madhubrāhmaṇayoḥ
|
मधुब्राह्मणेषु
madhubrāhmaṇeṣu
|