| Singular | Dual | Plural |
Nominative |
मधुभागा
madhubhāgā
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Vocative |
मधुभागे
madhubhāge
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Accusative |
मधुभागाम्
madhubhāgām
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Instrumental |
मधुभागया
madhubhāgayā
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभिः
madhubhāgābhiḥ
|
Dative |
मधुभागायै
madhubhāgāyai
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभ्यः
madhubhāgābhyaḥ
|
Ablative |
मधुभागायाः
madhubhāgāyāḥ
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभ्यः
madhubhāgābhyaḥ
|
Genitive |
मधुभागायाः
madhubhāgāyāḥ
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागानाम्
madhubhāgānām
|
Locative |
मधुभागायाम्
madhubhāgāyām
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागासु
madhubhāgāsu
|