Sanskrit tools

Sanskrit declension


Declension of मधुभागा madhubhāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभागा madhubhāgā
मधुभागे madhubhāge
मधुभागाः madhubhāgāḥ
Vocative मधुभागे madhubhāge
मधुभागे madhubhāge
मधुभागाः madhubhāgāḥ
Accusative मधुभागाम् madhubhāgām
मधुभागे madhubhāge
मधुभागाः madhubhāgāḥ
Instrumental मधुभागया madhubhāgayā
मधुभागाभ्याम् madhubhāgābhyām
मधुभागाभिः madhubhāgābhiḥ
Dative मधुभागायै madhubhāgāyai
मधुभागाभ्याम् madhubhāgābhyām
मधुभागाभ्यः madhubhāgābhyaḥ
Ablative मधुभागायाः madhubhāgāyāḥ
मधुभागाभ्याम् madhubhāgābhyām
मधुभागाभ्यः madhubhāgābhyaḥ
Genitive मधुभागायाः madhubhāgāyāḥ
मधुभागयोः madhubhāgayoḥ
मधुभागानाम् madhubhāgānām
Locative मधुभागायाम् madhubhāgāyām
मधुभागयोः madhubhāgayoḥ
मधुभागासु madhubhāgāsu