| Singular | Dual | Plural |
Nominativo |
मधुभागा
madhubhāgā
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Vocativo |
मधुभागे
madhubhāge
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Acusativo |
मधुभागाम्
madhubhāgām
|
मधुभागे
madhubhāge
|
मधुभागाः
madhubhāgāḥ
|
Instrumental |
मधुभागया
madhubhāgayā
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभिः
madhubhāgābhiḥ
|
Dativo |
मधुभागायै
madhubhāgāyai
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभ्यः
madhubhāgābhyaḥ
|
Ablativo |
मधुभागायाः
madhubhāgāyāḥ
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागाभ्यः
madhubhāgābhyaḥ
|
Genitivo |
मधुभागायाः
madhubhāgāyāḥ
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागानाम्
madhubhāgānām
|
Locativo |
मधुभागायाम्
madhubhāgāyām
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागासु
madhubhāgāsu
|