| Singular | Dual | Plural |
Nominative |
मधुभूमिकः
madhubhūmikaḥ
|
मधुभूमिकौ
madhubhūmikau
|
मधुभूमिकाः
madhubhūmikāḥ
|
Vocative |
मधुभूमिक
madhubhūmika
|
मधुभूमिकौ
madhubhūmikau
|
मधुभूमिकाः
madhubhūmikāḥ
|
Accusative |
मधुभूमिकम्
madhubhūmikam
|
मधुभूमिकौ
madhubhūmikau
|
मधुभूमिकान्
madhubhūmikān
|
Instrumental |
मधुभूमिकेन
madhubhūmikena
|
मधुभूमिकाभ्याम्
madhubhūmikābhyām
|
मधुभूमिकैः
madhubhūmikaiḥ
|
Dative |
मधुभूमिकाय
madhubhūmikāya
|
मधुभूमिकाभ्याम्
madhubhūmikābhyām
|
मधुभूमिकेभ्यः
madhubhūmikebhyaḥ
|
Ablative |
मधुभूमिकात्
madhubhūmikāt
|
मधुभूमिकाभ्याम्
madhubhūmikābhyām
|
मधुभूमिकेभ्यः
madhubhūmikebhyaḥ
|
Genitive |
मधुभूमिकस्य
madhubhūmikasya
|
मधुभूमिकयोः
madhubhūmikayoḥ
|
मधुभूमिकानाम्
madhubhūmikānām
|
Locative |
मधुभूमिके
madhubhūmike
|
मधुभूमिकयोः
madhubhūmikayoḥ
|
मधुभूमिकेषु
madhubhūmikeṣu
|