Sanskrit tools

Sanskrit declension


Declension of मधुभूमिक madhubhūmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभूमिकः madhubhūmikaḥ
मधुभूमिकौ madhubhūmikau
मधुभूमिकाः madhubhūmikāḥ
Vocative मधुभूमिक madhubhūmika
मधुभूमिकौ madhubhūmikau
मधुभूमिकाः madhubhūmikāḥ
Accusative मधुभूमिकम् madhubhūmikam
मधुभूमिकौ madhubhūmikau
मधुभूमिकान् madhubhūmikān
Instrumental मधुभूमिकेन madhubhūmikena
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकैः madhubhūmikaiḥ
Dative मधुभूमिकाय madhubhūmikāya
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकेभ्यः madhubhūmikebhyaḥ
Ablative मधुभूमिकात् madhubhūmikāt
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकेभ्यः madhubhūmikebhyaḥ
Genitive मधुभूमिकस्य madhubhūmikasya
मधुभूमिकयोः madhubhūmikayoḥ
मधुभूमिकानाम् madhubhūmikānām
Locative मधुभूमिके madhubhūmike
मधुभूमिकयोः madhubhūmikayoḥ
मधुभूमिकेषु madhubhūmikeṣu