Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुभूमिक madhubhūmika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुभूमिकः madhubhūmikaḥ
मधुभूमिकौ madhubhūmikau
मधुभूमिकाः madhubhūmikāḥ
Vocativo मधुभूमिक madhubhūmika
मधुभूमिकौ madhubhūmikau
मधुभूमिकाः madhubhūmikāḥ
Acusativo मधुभूमिकम् madhubhūmikam
मधुभूमिकौ madhubhūmikau
मधुभूमिकान् madhubhūmikān
Instrumental मधुभूमिकेन madhubhūmikena
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकैः madhubhūmikaiḥ
Dativo मधुभूमिकाय madhubhūmikāya
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकेभ्यः madhubhūmikebhyaḥ
Ablativo मधुभूमिकात् madhubhūmikāt
मधुभूमिकाभ्याम् madhubhūmikābhyām
मधुभूमिकेभ्यः madhubhūmikebhyaḥ
Genitivo मधुभूमिकस्य madhubhūmikasya
मधुभूमिकयोः madhubhūmikayoḥ
मधुभूमिकानाम् madhubhūmikānām
Locativo मधुभूमिके madhubhūmike
मधुभूमिकयोः madhubhūmikayoḥ
मधुभूमिकेषु madhubhūmikeṣu