| Singular | Dual | Plural |
Nominative |
मधुमक्षः
madhumakṣaḥ
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षाः
madhumakṣāḥ
|
Vocative |
मधुमक्ष
madhumakṣa
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षाः
madhumakṣāḥ
|
Accusative |
मधुमक्षम्
madhumakṣam
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षान्
madhumakṣān
|
Instrumental |
मधुमक्षेण
madhumakṣeṇa
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षैः
madhumakṣaiḥ
|
Dative |
मधुमक्षाय
madhumakṣāya
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षेभ्यः
madhumakṣebhyaḥ
|
Ablative |
मधुमक्षात्
madhumakṣāt
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षेभ्यः
madhumakṣebhyaḥ
|
Genitive |
मधुमक्षस्य
madhumakṣasya
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षाणाम्
madhumakṣāṇām
|
Locative |
मधुमक्षे
madhumakṣe
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षेषु
madhumakṣeṣu
|