Sanskrit tools

Sanskrit declension


Declension of मधुमक्ष madhumakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमक्षः madhumakṣaḥ
मधुमक्षौ madhumakṣau
मधुमक्षाः madhumakṣāḥ
Vocative मधुमक्ष madhumakṣa
मधुमक्षौ madhumakṣau
मधुमक्षाः madhumakṣāḥ
Accusative मधुमक्षम् madhumakṣam
मधुमक्षौ madhumakṣau
मधुमक्षान् madhumakṣān
Instrumental मधुमक्षेण madhumakṣeṇa
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षैः madhumakṣaiḥ
Dative मधुमक्षाय madhumakṣāya
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षेभ्यः madhumakṣebhyaḥ
Ablative मधुमक्षात् madhumakṣāt
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षेभ्यः madhumakṣebhyaḥ
Genitive मधुमक्षस्य madhumakṣasya
मधुमक्षयोः madhumakṣayoḥ
मधुमक्षाणाम् madhumakṣāṇām
Locative मधुमक्षे madhumakṣe
मधुमक्षयोः madhumakṣayoḥ
मधुमक्षेषु madhumakṣeṣu