| Singular | Dual | Plural |
Nominativo |
मधुमक्षः
madhumakṣaḥ
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षाः
madhumakṣāḥ
|
Vocativo |
मधुमक्ष
madhumakṣa
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षाः
madhumakṣāḥ
|
Acusativo |
मधुमक्षम्
madhumakṣam
|
मधुमक्षौ
madhumakṣau
|
मधुमक्षान्
madhumakṣān
|
Instrumental |
मधुमक्षेण
madhumakṣeṇa
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षैः
madhumakṣaiḥ
|
Dativo |
मधुमक्षाय
madhumakṣāya
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षेभ्यः
madhumakṣebhyaḥ
|
Ablativo |
मधुमक्षात्
madhumakṣāt
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षेभ्यः
madhumakṣebhyaḥ
|
Genitivo |
मधुमक्षस्य
madhumakṣasya
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षाणाम्
madhumakṣāṇām
|
Locativo |
मधुमक्षे
madhumakṣe
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षेषु
madhumakṣeṣu
|