Sanskrit tools

Sanskrit declension


Declension of मधुमक्षा madhumakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमक्षा madhumakṣā
मधुमक्षे madhumakṣe
मधुमक्षाः madhumakṣāḥ
Vocative मधुमक्षे madhumakṣe
मधुमक्षे madhumakṣe
मधुमक्षाः madhumakṣāḥ
Accusative मधुमक्षाम् madhumakṣām
मधुमक्षे madhumakṣe
मधुमक्षाः madhumakṣāḥ
Instrumental मधुमक्षया madhumakṣayā
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षाभिः madhumakṣābhiḥ
Dative मधुमक्षायै madhumakṣāyai
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षाभ्यः madhumakṣābhyaḥ
Ablative मधुमक्षायाः madhumakṣāyāḥ
मधुमक्षाभ्याम् madhumakṣābhyām
मधुमक्षाभ्यः madhumakṣābhyaḥ
Genitive मधुमक्षायाः madhumakṣāyāḥ
मधुमक्षयोः madhumakṣayoḥ
मधुमक्षाणाम् madhumakṣāṇām
Locative मधुमक्षायाम् madhumakṣāyām
मधुमक्षयोः madhumakṣayoḥ
मधुमक्षासु madhumakṣāsu