| Singular | Dual | Plural |
Nominative |
मधुमक्षा
madhumakṣā
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Vocative |
मधुमक्षे
madhumakṣe
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Accusative |
मधुमक्षाम्
madhumakṣām
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Instrumental |
मधुमक्षया
madhumakṣayā
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभिः
madhumakṣābhiḥ
|
Dative |
मधुमक्षायै
madhumakṣāyai
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभ्यः
madhumakṣābhyaḥ
|
Ablative |
मधुमक्षायाः
madhumakṣāyāḥ
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभ्यः
madhumakṣābhyaḥ
|
Genitive |
मधुमक्षायाः
madhumakṣāyāḥ
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षाणाम्
madhumakṣāṇām
|
Locative |
मधुमक्षायाम्
madhumakṣāyām
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षासु
madhumakṣāsu
|