| Singular | Dual | Plural |
Nominativo |
मधुमक्षा
madhumakṣā
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Vocativo |
मधुमक्षे
madhumakṣe
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Acusativo |
मधुमक्षाम्
madhumakṣām
|
मधुमक्षे
madhumakṣe
|
मधुमक्षाः
madhumakṣāḥ
|
Instrumental |
मधुमक्षया
madhumakṣayā
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभिः
madhumakṣābhiḥ
|
Dativo |
मधुमक्षायै
madhumakṣāyai
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभ्यः
madhumakṣābhyaḥ
|
Ablativo |
मधुमक्षायाः
madhumakṣāyāḥ
|
मधुमक्षाभ्याम्
madhumakṣābhyām
|
मधुमक्षाभ्यः
madhumakṣābhyaḥ
|
Genitivo |
मधुमक्षायाः
madhumakṣāyāḥ
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षाणाम्
madhumakṣāṇām
|
Locativo |
मधुमक्षायाम्
madhumakṣāyām
|
मधुमक्षयोः
madhumakṣayoḥ
|
मधुमक्षासु
madhumakṣāsu
|