Sanskrit tools

Sanskrit declension


Declension of मधुमक्षिका madhumakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमक्षिका madhumakṣikā
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Vocative मधुमक्षिके madhumakṣike
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Accusative मधुमक्षिकाम् madhumakṣikām
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Instrumental मधुमक्षिकया madhumakṣikayā
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभिः madhumakṣikābhiḥ
Dative मधुमक्षिकायै madhumakṣikāyai
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभ्यः madhumakṣikābhyaḥ
Ablative मधुमक्षिकायाः madhumakṣikāyāḥ
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभ्यः madhumakṣikābhyaḥ
Genitive मधुमक्षिकायाः madhumakṣikāyāḥ
मधुमक्षिकयोः madhumakṣikayoḥ
मधुमक्षिकाणाम् madhumakṣikāṇām
Locative मधुमक्षिकायाम् madhumakṣikāyām
मधुमक्षिकयोः madhumakṣikayoḥ
मधुमक्षिकासु madhumakṣikāsu