Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मधुमक्षिका madhumakṣikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमक्षिका madhumakṣikā
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Vocativo मधुमक्षिके madhumakṣike
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Acusativo मधुमक्षिकाम् madhumakṣikām
मधुमक्षिके madhumakṣike
मधुमक्षिकाः madhumakṣikāḥ
Instrumental मधुमक्षिकया madhumakṣikayā
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभिः madhumakṣikābhiḥ
Dativo मधुमक्षिकायै madhumakṣikāyai
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभ्यः madhumakṣikābhyaḥ
Ablativo मधुमक्षिकायाः madhumakṣikāyāḥ
मधुमक्षिकाभ्याम् madhumakṣikābhyām
मधुमक्षिकाभ्यः madhumakṣikābhyaḥ
Genitivo मधुमक्षिकायाः madhumakṣikāyāḥ
मधुमक्षिकयोः madhumakṣikayoḥ
मधुमक्षिकाणाम् madhumakṣikāṇām
Locativo मधुमक्षिकायाम् madhumakṣikāyām
मधुमक्षिकयोः madhumakṣikayoḥ
मधुमक्षिकासु madhumakṣikāsu