| Singular | Dual | Plural |
Nominativo |
मधुमक्षिका
madhumakṣikā
|
मधुमक्षिके
madhumakṣike
|
मधुमक्षिकाः
madhumakṣikāḥ
|
Vocativo |
मधुमक्षिके
madhumakṣike
|
मधुमक्षिके
madhumakṣike
|
मधुमक्षिकाः
madhumakṣikāḥ
|
Acusativo |
मधुमक्षिकाम्
madhumakṣikām
|
मधुमक्षिके
madhumakṣike
|
मधुमक्षिकाः
madhumakṣikāḥ
|
Instrumental |
मधुमक्षिकया
madhumakṣikayā
|
मधुमक्षिकाभ्याम्
madhumakṣikābhyām
|
मधुमक्षिकाभिः
madhumakṣikābhiḥ
|
Dativo |
मधुमक्षिकायै
madhumakṣikāyai
|
मधुमक्षिकाभ्याम्
madhumakṣikābhyām
|
मधुमक्षिकाभ्यः
madhumakṣikābhyaḥ
|
Ablativo |
मधुमक्षिकायाः
madhumakṣikāyāḥ
|
मधुमक्षिकाभ्याम्
madhumakṣikābhyām
|
मधुमक्षिकाभ्यः
madhumakṣikābhyaḥ
|
Genitivo |
मधुमक्षिकायाः
madhumakṣikāyāḥ
|
मधुमक्षिकयोः
madhumakṣikayoḥ
|
मधुमक्षिकाणाम्
madhumakṣikāṇām
|
Locativo |
मधुमक्षिकायाम्
madhumakṣikāyām
|
मधुमक्षिकयोः
madhumakṣikayoḥ
|
मधुमक्षिकासु
madhumakṣikāsu
|