| Singular | Dual | Plural |
Nominative |
मधुमती
madhumatī
|
मधुमत्यौ
madhumatyau
|
मधुमत्यः
madhumatyaḥ
|
Vocative |
मधुमति
madhumati
|
मधुमत्यौ
madhumatyau
|
मधुमत्यः
madhumatyaḥ
|
Accusative |
मधुमतीम्
madhumatīm
|
मधुमत्यौ
madhumatyau
|
मधुमतीः
madhumatīḥ
|
Instrumental |
मधुमत्या
madhumatyā
|
मधुमतीभ्याम्
madhumatībhyām
|
मधुमतीभिः
madhumatībhiḥ
|
Dative |
मधुमत्यै
madhumatyai
|
मधुमतीभ्याम्
madhumatībhyām
|
मधुमतीभ्यः
madhumatībhyaḥ
|
Ablative |
मधुमत्याः
madhumatyāḥ
|
मधुमतीभ्याम्
madhumatībhyām
|
मधुमतीभ्यः
madhumatībhyaḥ
|
Genitive |
मधुमत्याः
madhumatyāḥ
|
मधुमत्योः
madhumatyoḥ
|
मधुमतीनाम्
madhumatīnām
|
Locative |
मधुमत्याम्
madhumatyām
|
मधुमत्योः
madhumatyoḥ
|
मधुमतीषु
madhumatīṣu
|