Sanskrit tools

Sanskrit declension


Declension of मधुमती madhumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मधुमती madhumatī
मधुमत्यौ madhumatyau
मधुमत्यः madhumatyaḥ
Vocative मधुमति madhumati
मधुमत्यौ madhumatyau
मधुमत्यः madhumatyaḥ
Accusative मधुमतीम् madhumatīm
मधुमत्यौ madhumatyau
मधुमतीः madhumatīḥ
Instrumental मधुमत्या madhumatyā
मधुमतीभ्याम् madhumatībhyām
मधुमतीभिः madhumatībhiḥ
Dative मधुमत्यै madhumatyai
मधुमतीभ्याम् madhumatībhyām
मधुमतीभ्यः madhumatībhyaḥ
Ablative मधुमत्याः madhumatyāḥ
मधुमतीभ्याम् madhumatībhyām
मधुमतीभ्यः madhumatībhyaḥ
Genitive मधुमत्याः madhumatyāḥ
मधुमत्योः madhumatyoḥ
मधुमतीनाम् madhumatīnām
Locative मधुमत्याम् madhumatyām
मधुमत्योः madhumatyoḥ
मधुमतीषु madhumatīṣu