Singular | Dual | Plural | |
Nominative |
मधुमत्
madhumat |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Vocative |
मधुमत्
madhumat |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Accusative |
मधुमथम्
madhumatham |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Instrumental |
मधुमथा
madhumathā |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भिः
madhumadbhiḥ |
Dative |
मधुमथे
madhumathe |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Ablative |
मधुमथः
madhumathaḥ |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Genitive |
मधुमथः
madhumathaḥ |
मधुमथोः
madhumathoḥ |
मधुमथाम्
madhumathām |
Locative |
मधुमथि
madhumathi |
मधुमथोः
madhumathoḥ |
मधुमत्सु
madhumatsu |