Singular | Dual | Plural | |
Nominativo |
मधुमत्
madhumat |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Vocativo |
मधुमत्
madhumat |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Acusativo |
मधुमथम्
madhumatham |
मधुमथौ
madhumathau |
मधुमथः
madhumathaḥ |
Instrumental |
मधुमथा
madhumathā |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भिः
madhumadbhiḥ |
Dativo |
मधुमथे
madhumathe |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Ablativo |
मधुमथः
madhumathaḥ |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Genitivo |
मधुमथः
madhumathaḥ |
मधुमथोः
madhumathoḥ |
मधुमथाम्
madhumathām |
Locativo |
मधुमथि
madhumathi |
मधुमथोः
madhumathoḥ |
मधुमत्सु
madhumatsu |