| Singular | Dual | Plural |
Nominative |
मधुमथनः
madhumathanaḥ
|
मधुमथनौ
madhumathanau
|
मधुमथनाः
madhumathanāḥ
|
Vocative |
मधुमथन
madhumathana
|
मधुमथनौ
madhumathanau
|
मधुमथनाः
madhumathanāḥ
|
Accusative |
मधुमथनम्
madhumathanam
|
मधुमथनौ
madhumathanau
|
मधुमथनान्
madhumathanān
|
Instrumental |
मधुमथनेन
madhumathanena
|
मधुमथनाभ्याम्
madhumathanābhyām
|
मधुमथनैः
madhumathanaiḥ
|
Dative |
मधुमथनाय
madhumathanāya
|
मधुमथनाभ्याम्
madhumathanābhyām
|
मधुमथनेभ्यः
madhumathanebhyaḥ
|
Ablative |
मधुमथनात्
madhumathanāt
|
मधुमथनाभ्याम्
madhumathanābhyām
|
मधुमथनेभ्यः
madhumathanebhyaḥ
|
Genitive |
मधुमथनस्य
madhumathanasya
|
मधुमथनयोः
madhumathanayoḥ
|
मधुमथनानाम्
madhumathanānām
|
Locative |
मधुमथने
madhumathane
|
मधुमथनयोः
madhumathanayoḥ
|
मधुमथनेषु
madhumathaneṣu
|