Sanskrit tools

Sanskrit declension


Declension of मधुमथन madhumathana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमथनः madhumathanaḥ
मधुमथनौ madhumathanau
मधुमथनाः madhumathanāḥ
Vocative मधुमथन madhumathana
मधुमथनौ madhumathanau
मधुमथनाः madhumathanāḥ
Accusative मधुमथनम् madhumathanam
मधुमथनौ madhumathanau
मधुमथनान् madhumathanān
Instrumental मधुमथनेन madhumathanena
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनैः madhumathanaiḥ
Dative मधुमथनाय madhumathanāya
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनेभ्यः madhumathanebhyaḥ
Ablative मधुमथनात् madhumathanāt
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनेभ्यः madhumathanebhyaḥ
Genitive मधुमथनस्य madhumathanasya
मधुमथनयोः madhumathanayoḥ
मधुमथनानाम् madhumathanānām
Locative मधुमथने madhumathane
मधुमथनयोः madhumathanayoḥ
मधुमथनेषु madhumathaneṣu