Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुमथन madhumathana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमथनः madhumathanaḥ
मधुमथनौ madhumathanau
मधुमथनाः madhumathanāḥ
Vocativo मधुमथन madhumathana
मधुमथनौ madhumathanau
मधुमथनाः madhumathanāḥ
Acusativo मधुमथनम् madhumathanam
मधुमथनौ madhumathanau
मधुमथनान् madhumathanān
Instrumental मधुमथनेन madhumathanena
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनैः madhumathanaiḥ
Dativo मधुमथनाय madhumathanāya
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनेभ्यः madhumathanebhyaḥ
Ablativo मधुमथनात् madhumathanāt
मधुमथनाभ्याम् madhumathanābhyām
मधुमथनेभ्यः madhumathanebhyaḥ
Genitivo मधुमथनस्य madhumathanasya
मधुमथनयोः madhumathanayoḥ
मधुमथनानाम् madhumathanānām
Locativo मधुमथने madhumathane
मधुमथनयोः madhumathanayoḥ
मधुमथनेषु madhumathaneṣu