Sanskrit tools

Sanskrit declension


Declension of मधुमय madhumaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमयम् madhumayam
मधुमये madhumaye
मधुमयानि madhumayāni
Vocative मधुमय madhumaya
मधुमये madhumaye
मधुमयानि madhumayāni
Accusative मधुमयम् madhumayam
मधुमये madhumaye
मधुमयानि madhumayāni
Instrumental मधुमयेन madhumayena
मधुमयाभ्याम् madhumayābhyām
मधुमयैः madhumayaiḥ
Dative मधुमयाय madhumayāya
मधुमयाभ्याम् madhumayābhyām
मधुमयेभ्यः madhumayebhyaḥ
Ablative मधुमयात् madhumayāt
मधुमयाभ्याम् madhumayābhyām
मधुमयेभ्यः madhumayebhyaḥ
Genitive मधुमयस्य madhumayasya
मधुमययोः madhumayayoḥ
मधुमयानाम् madhumayānām
Locative मधुमये madhumaye
मधुमययोः madhumayayoḥ
मधुमयेषु madhumayeṣu