Singular | Dual | Plural | |
Nominativo |
मधुमयम्
madhumayam |
मधुमये
madhumaye |
मधुमयानि
madhumayāni |
Vocativo |
मधुमय
madhumaya |
मधुमये
madhumaye |
मधुमयानि
madhumayāni |
Acusativo |
मधुमयम्
madhumayam |
मधुमये
madhumaye |
मधुमयानि
madhumayāni |
Instrumental |
मधुमयेन
madhumayena |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयैः
madhumayaiḥ |
Dativo |
मधुमयाय
madhumayāya |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयेभ्यः
madhumayebhyaḥ |
Ablativo |
मधुमयात्
madhumayāt |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयेभ्यः
madhumayebhyaḥ |
Genitivo |
मधुमयस्य
madhumayasya |
मधुमययोः
madhumayayoḥ |
मधुमयानाम्
madhumayānām |
Locativo |
मधुमये
madhumaye |
मधुमययोः
madhumayayoḥ |
मधुमयेषु
madhumayeṣu |