| Singular | Dual | Plural |
Nominative |
मधुमल्ली
madhumallī
|
मधुमल्ल्यौ
madhumallyau
|
मधुमल्ल्यः
madhumallyaḥ
|
Vocative |
मधुमल्लि
madhumalli
|
मधुमल्ल्यौ
madhumallyau
|
मधुमल्ल्यः
madhumallyaḥ
|
Accusative |
मधुमल्लीम्
madhumallīm
|
मधुमल्ल्यौ
madhumallyau
|
मधुमल्लीः
madhumallīḥ
|
Instrumental |
मधुमल्ल्या
madhumallyā
|
मधुमल्लीभ्याम्
madhumallībhyām
|
मधुमल्लीभिः
madhumallībhiḥ
|
Dative |
मधुमल्ल्यै
madhumallyai
|
मधुमल्लीभ्याम्
madhumallībhyām
|
मधुमल्लीभ्यः
madhumallībhyaḥ
|
Ablative |
मधुमल्ल्याः
madhumallyāḥ
|
मधुमल्लीभ्याम्
madhumallībhyām
|
मधुमल्लीभ्यः
madhumallībhyaḥ
|
Genitive |
मधुमल्ल्याः
madhumallyāḥ
|
मधुमल्ल्योः
madhumallyoḥ
|
मधुमल्लीनाम्
madhumallīnām
|
Locative |
मधुमल्ल्याम्
madhumallyām
|
मधुमल्ल्योः
madhumallyoḥ
|
मधुमल्लीषु
madhumallīṣu
|