Sanskrit tools

Sanskrit declension


Declension of मधुमांस madhumāṁsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमांसम् madhumāṁsam
मधुमांसे madhumāṁse
मधुमांसानि madhumāṁsāni
Vocative मधुमांस madhumāṁsa
मधुमांसे madhumāṁse
मधुमांसानि madhumāṁsāni
Accusative मधुमांसम् madhumāṁsam
मधुमांसे madhumāṁse
मधुमांसानि madhumāṁsāni
Instrumental मधुमांसेन madhumāṁsena
मधुमांसाभ्याम् madhumāṁsābhyām
मधुमांसैः madhumāṁsaiḥ
Dative मधुमांसाय madhumāṁsāya
मधुमांसाभ्याम् madhumāṁsābhyām
मधुमांसेभ्यः madhumāṁsebhyaḥ
Ablative मधुमांसात् madhumāṁsāt
मधुमांसाभ्याम् madhumāṁsābhyām
मधुमांसेभ्यः madhumāṁsebhyaḥ
Genitive मधुमांसस्य madhumāṁsasya
मधुमांसयोः madhumāṁsayoḥ
मधुमांसानाम् madhumāṁsānām
Locative मधुमांसे madhumāṁse
मधुमांसयोः madhumāṁsayoḥ
मधुमांसेषु madhumāṁseṣu