| Singular | Dual | Plural |
Nominativo |
मधुमांसम्
madhumāṁsam
|
मधुमांसे
madhumāṁse
|
मधुमांसानि
madhumāṁsāni
|
Vocativo |
मधुमांस
madhumāṁsa
|
मधुमांसे
madhumāṁse
|
मधुमांसानि
madhumāṁsāni
|
Acusativo |
मधुमांसम्
madhumāṁsam
|
मधुमांसे
madhumāṁse
|
मधुमांसानि
madhumāṁsāni
|
Instrumental |
मधुमांसेन
madhumāṁsena
|
मधुमांसाभ्याम्
madhumāṁsābhyām
|
मधुमांसैः
madhumāṁsaiḥ
|
Dativo |
मधुमांसाय
madhumāṁsāya
|
मधुमांसाभ्याम्
madhumāṁsābhyām
|
मधुमांसेभ्यः
madhumāṁsebhyaḥ
|
Ablativo |
मधुमांसात्
madhumāṁsāt
|
मधुमांसाभ्याम्
madhumāṁsābhyām
|
मधुमांसेभ्यः
madhumāṁsebhyaḥ
|
Genitivo |
मधुमांसस्य
madhumāṁsasya
|
मधुमांसयोः
madhumāṁsayoḥ
|
मधुमांसानाम्
madhumāṁsānām
|
Locativo |
मधुमांसे
madhumāṁse
|
मधुमांसयोः
madhumāṁsayoḥ
|
मधुमांसेषु
madhumāṁseṣu
|