Sanskrit tools

Sanskrit declension


Declension of मधुमाधव madhumādhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमाधवः madhumādhavaḥ
मधुमाधवौ madhumādhavau
मधुमाधवाः madhumādhavāḥ
Vocative मधुमाधव madhumādhava
मधुमाधवौ madhumādhavau
मधुमाधवाः madhumādhavāḥ
Accusative मधुमाधवम् madhumādhavam
मधुमाधवौ madhumādhavau
मधुमाधवान् madhumādhavān
Instrumental मधुमाधवेन madhumādhavena
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवैः madhumādhavaiḥ
Dative मधुमाधवाय madhumādhavāya
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवेभ्यः madhumādhavebhyaḥ
Ablative मधुमाधवात् madhumādhavāt
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवेभ्यः madhumādhavebhyaḥ
Genitive मधुमाधवस्य madhumādhavasya
मधुमाधवयोः madhumādhavayoḥ
मधुमाधवानाम् madhumādhavānām
Locative मधुमाधवे madhumādhave
मधुमाधवयोः madhumādhavayoḥ
मधुमाधवेषु madhumādhaveṣu