| Singular | Dual | Plural |
Nominativo |
मधुमाधवः
madhumādhavaḥ
|
मधुमाधवौ
madhumādhavau
|
मधुमाधवाः
madhumādhavāḥ
|
Vocativo |
मधुमाधव
madhumādhava
|
मधुमाधवौ
madhumādhavau
|
मधुमाधवाः
madhumādhavāḥ
|
Acusativo |
मधुमाधवम्
madhumādhavam
|
मधुमाधवौ
madhumādhavau
|
मधुमाधवान्
madhumādhavān
|
Instrumental |
मधुमाधवेन
madhumādhavena
|
मधुमाधवाभ्याम्
madhumādhavābhyām
|
मधुमाधवैः
madhumādhavaiḥ
|
Dativo |
मधुमाधवाय
madhumādhavāya
|
मधुमाधवाभ्याम्
madhumādhavābhyām
|
मधुमाधवेभ्यः
madhumādhavebhyaḥ
|
Ablativo |
मधुमाधवात्
madhumādhavāt
|
मधुमाधवाभ्याम्
madhumādhavābhyām
|
मधुमाधवेभ्यः
madhumādhavebhyaḥ
|
Genitivo |
मधुमाधवस्य
madhumādhavasya
|
मधुमाधवयोः
madhumādhavayoḥ
|
मधुमाधवानाम्
madhumādhavānām
|
Locativo |
मधुमाधवे
madhumādhave
|
मधुमाधवयोः
madhumādhavayoḥ
|
मधुमाधवेषु
madhumādhaveṣu
|