Sanskrit tools

Sanskrit declension


Declension of मधुमाधवसहाय madhumādhavasahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमाधवसहायः madhumādhavasahāyaḥ
मधुमाधवसहायौ madhumādhavasahāyau
मधुमाधवसहायाः madhumādhavasahāyāḥ
Vocative मधुमाधवसहाय madhumādhavasahāya
मधुमाधवसहायौ madhumādhavasahāyau
मधुमाधवसहायाः madhumādhavasahāyāḥ
Accusative मधुमाधवसहायम् madhumādhavasahāyam
मधुमाधवसहायौ madhumādhavasahāyau
मधुमाधवसहायान् madhumādhavasahāyān
Instrumental मधुमाधवसहायेन madhumādhavasahāyena
मधुमाधवसहायाभ्याम् madhumādhavasahāyābhyām
मधुमाधवसहायैः madhumādhavasahāyaiḥ
Dative मधुमाधवसहायाय madhumādhavasahāyāya
मधुमाधवसहायाभ्याम् madhumādhavasahāyābhyām
मधुमाधवसहायेभ्यः madhumādhavasahāyebhyaḥ
Ablative मधुमाधवसहायात् madhumādhavasahāyāt
मधुमाधवसहायाभ्याम् madhumādhavasahāyābhyām
मधुमाधवसहायेभ्यः madhumādhavasahāyebhyaḥ
Genitive मधुमाधवसहायस्य madhumādhavasahāyasya
मधुमाधवसहाययोः madhumādhavasahāyayoḥ
मधुमाधवसहायानाम् madhumādhavasahāyānām
Locative मधुमाधवसहाये madhumādhavasahāye
मधुमाधवसहाययोः madhumādhavasahāyayoḥ
मधुमाधवसहायेषु madhumādhavasahāyeṣu