| Singular | Dual | Plural |
Nominativo |
मधुमाधवसहायः
madhumādhavasahāyaḥ
|
मधुमाधवसहायौ
madhumādhavasahāyau
|
मधुमाधवसहायाः
madhumādhavasahāyāḥ
|
Vocativo |
मधुमाधवसहाय
madhumādhavasahāya
|
मधुमाधवसहायौ
madhumādhavasahāyau
|
मधुमाधवसहायाः
madhumādhavasahāyāḥ
|
Acusativo |
मधुमाधवसहायम्
madhumādhavasahāyam
|
मधुमाधवसहायौ
madhumādhavasahāyau
|
मधुमाधवसहायान्
madhumādhavasahāyān
|
Instrumental |
मधुमाधवसहायेन
madhumādhavasahāyena
|
मधुमाधवसहायाभ्याम्
madhumādhavasahāyābhyām
|
मधुमाधवसहायैः
madhumādhavasahāyaiḥ
|
Dativo |
मधुमाधवसहायाय
madhumādhavasahāyāya
|
मधुमाधवसहायाभ्याम्
madhumādhavasahāyābhyām
|
मधुमाधवसहायेभ्यः
madhumādhavasahāyebhyaḥ
|
Ablativo |
मधुमाधवसहायात्
madhumādhavasahāyāt
|
मधुमाधवसहायाभ्याम्
madhumādhavasahāyābhyām
|
मधुमाधवसहायेभ्यः
madhumādhavasahāyebhyaḥ
|
Genitivo |
मधुमाधवसहायस्य
madhumādhavasahāyasya
|
मधुमाधवसहाययोः
madhumādhavasahāyayoḥ
|
मधुमाधवसहायानाम्
madhumādhavasahāyānām
|
Locativo |
मधुमाधवसहाये
madhumādhavasahāye
|
मधुमाधवसहाययोः
madhumādhavasahāyayoḥ
|
मधुमाधवसहायेषु
madhumādhavasahāyeṣu
|