| Singular | Dual | Plural |
Nominative |
मधुमाध्वीकम्
madhumādhvīkam
|
मधुमाध्वीके
madhumādhvīke
|
मधुमाध्वीकानि
madhumādhvīkāni
|
Vocative |
मधुमाध्वीक
madhumādhvīka
|
मधुमाध्वीके
madhumādhvīke
|
मधुमाध्वीकानि
madhumādhvīkāni
|
Accusative |
मधुमाध्वीकम्
madhumādhvīkam
|
मधुमाध्वीके
madhumādhvīke
|
मधुमाध्वीकानि
madhumādhvīkāni
|
Instrumental |
मधुमाध्वीकेन
madhumādhvīkena
|
मधुमाध्वीकाभ्याम्
madhumādhvīkābhyām
|
मधुमाध्वीकैः
madhumādhvīkaiḥ
|
Dative |
मधुमाध्वीकाय
madhumādhvīkāya
|
मधुमाध्वीकाभ्याम्
madhumādhvīkābhyām
|
मधुमाध्वीकेभ्यः
madhumādhvīkebhyaḥ
|
Ablative |
मधुमाध्वीकात्
madhumādhvīkāt
|
मधुमाध्वीकाभ्याम्
madhumādhvīkābhyām
|
मधुमाध्वीकेभ्यः
madhumādhvīkebhyaḥ
|
Genitive |
मधुमाध्वीकस्य
madhumādhvīkasya
|
मधुमाध्वीकयोः
madhumādhvīkayoḥ
|
मधुमाध्वीकानाम्
madhumādhvīkānām
|
Locative |
मधुमाध्वीके
madhumādhvīke
|
मधुमाध्वीकयोः
madhumādhvīkayoḥ
|
मधुमाध्वीकेषु
madhumādhvīkeṣu
|