Sanskrit tools

Sanskrit declension


Declension of मधुमाध्वीक madhumādhvīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमाध्वीकम् madhumādhvīkam
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Vocative मधुमाध्वीक madhumādhvīka
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Accusative मधुमाध्वीकम् madhumādhvīkam
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Instrumental मधुमाध्वीकेन madhumādhvīkena
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकैः madhumādhvīkaiḥ
Dative मधुमाध्वीकाय madhumādhvīkāya
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकेभ्यः madhumādhvīkebhyaḥ
Ablative मधुमाध्वीकात् madhumādhvīkāt
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकेभ्यः madhumādhvīkebhyaḥ
Genitive मधुमाध्वीकस्य madhumādhvīkasya
मधुमाध्वीकयोः madhumādhvīkayoḥ
मधुमाध्वीकानाम् madhumādhvīkānām
Locative मधुमाध्वीके madhumādhvīke
मधुमाध्वीकयोः madhumādhvīkayoḥ
मधुमाध्वीकेषु madhumādhvīkeṣu