Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुमाध्वीक madhumādhvīka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमाध्वीकम् madhumādhvīkam
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Vocativo मधुमाध्वीक madhumādhvīka
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Acusativo मधुमाध्वीकम् madhumādhvīkam
मधुमाध्वीके madhumādhvīke
मधुमाध्वीकानि madhumādhvīkāni
Instrumental मधुमाध्वीकेन madhumādhvīkena
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकैः madhumādhvīkaiḥ
Dativo मधुमाध्वीकाय madhumādhvīkāya
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकेभ्यः madhumādhvīkebhyaḥ
Ablativo मधुमाध्वीकात् madhumādhvīkāt
मधुमाध्वीकाभ्याम् madhumādhvīkābhyām
मधुमाध्वीकेभ्यः madhumādhvīkebhyaḥ
Genitivo मधुमाध्वीकस्य madhumādhvīkasya
मधुमाध्वीकयोः madhumādhvīkayoḥ
मधुमाध्वीकानाम् madhumādhvīkānām
Locativo मधुमाध्वीके madhumādhvīke
मधुमाध्वीकयोः madhumādhvīkayoḥ
मधुमाध्वीकेषु madhumādhvīkeṣu