| Singular | Dual | Plural |
Nominative |
मधुमालपत्त्रिका
madhumālapattrikā
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Vocative |
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Accusative |
मधुमालपत्त्रिकाम्
madhumālapattrikām
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Instrumental |
मधुमालपत्त्रिकया
madhumālapattrikayā
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभिः
madhumālapattrikābhiḥ
|
Dative |
मधुमालपत्त्रिकायै
madhumālapattrikāyai
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभ्यः
madhumālapattrikābhyaḥ
|
Ablative |
मधुमालपत्त्रिकायाः
madhumālapattrikāyāḥ
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभ्यः
madhumālapattrikābhyaḥ
|
Genitive |
मधुमालपत्त्रिकायाः
madhumālapattrikāyāḥ
|
मधुमालपत्त्रिकयोः
madhumālapattrikayoḥ
|
मधुमालपत्त्रिकाणाम्
madhumālapattrikāṇām
|
Locative |
मधुमालपत्त्रिकायाम्
madhumālapattrikāyām
|
मधुमालपत्त्रिकयोः
madhumālapattrikayoḥ
|
मधुमालपत्त्रिकासु
madhumālapattrikāsu
|