Sanskrit tools

Sanskrit declension


Declension of मधुमालपत्त्रिका madhumālapattrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमालपत्त्रिका madhumālapattrikā
मधुमालपत्त्रिके madhumālapattrike
मधुमालपत्त्रिकाः madhumālapattrikāḥ
Vocative मधुमालपत्त्रिके madhumālapattrike
मधुमालपत्त्रिके madhumālapattrike
मधुमालपत्त्रिकाः madhumālapattrikāḥ
Accusative मधुमालपत्त्रिकाम् madhumālapattrikām
मधुमालपत्त्रिके madhumālapattrike
मधुमालपत्त्रिकाः madhumālapattrikāḥ
Instrumental मधुमालपत्त्रिकया madhumālapattrikayā
मधुमालपत्त्रिकाभ्याम् madhumālapattrikābhyām
मधुमालपत्त्रिकाभिः madhumālapattrikābhiḥ
Dative मधुमालपत्त्रिकायै madhumālapattrikāyai
मधुमालपत्त्रिकाभ्याम् madhumālapattrikābhyām
मधुमालपत्त्रिकाभ्यः madhumālapattrikābhyaḥ
Ablative मधुमालपत्त्रिकायाः madhumālapattrikāyāḥ
मधुमालपत्त्रिकाभ्याम् madhumālapattrikābhyām
मधुमालपत्त्रिकाभ्यः madhumālapattrikābhyaḥ
Genitive मधुमालपत्त्रिकायाः madhumālapattrikāyāḥ
मधुमालपत्त्रिकयोः madhumālapattrikayoḥ
मधुमालपत्त्रिकाणाम् madhumālapattrikāṇām
Locative मधुमालपत्त्रिकायाम् madhumālapattrikāyām
मधुमालपत्त्रिकयोः madhumālapattrikayoḥ
मधुमालपत्त्रिकासु madhumālapattrikāsu