| Singular | Dual | Plural |
Nominativo |
मधुमालपत्त्रिका
madhumālapattrikā
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Vocativo |
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Acusativo |
मधुमालपत्त्रिकाम्
madhumālapattrikām
|
मधुमालपत्त्रिके
madhumālapattrike
|
मधुमालपत्त्रिकाः
madhumālapattrikāḥ
|
Instrumental |
मधुमालपत्त्रिकया
madhumālapattrikayā
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभिः
madhumālapattrikābhiḥ
|
Dativo |
मधुमालपत्त्रिकायै
madhumālapattrikāyai
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभ्यः
madhumālapattrikābhyaḥ
|
Ablativo |
मधुमालपत्त्रिकायाः
madhumālapattrikāyāḥ
|
मधुमालपत्त्रिकाभ्याम्
madhumālapattrikābhyām
|
मधुमालपत्त्रिकाभ्यः
madhumālapattrikābhyaḥ
|
Genitivo |
मधुमालपत्त्रिकायाः
madhumālapattrikāyāḥ
|
मधुमालपत्त्रिकयोः
madhumālapattrikayoḥ
|
मधुमालपत्त्रिकाणाम्
madhumālapattrikāṇām
|
Locativo |
मधुमालपत्त्रिकायाम्
madhumālapattrikāyām
|
मधुमालपत्त्रिकयोः
madhumālapattrikayoḥ
|
मधुमालपत्त्रिकासु
madhumālapattrikāsu
|