Sanskrit tools

Sanskrit declension


Declension of मधुमास madhumāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमासः madhumāsaḥ
मधुमासौ madhumāsau
मधुमासाः madhumāsāḥ
Vocative मधुमास madhumāsa
मधुमासौ madhumāsau
मधुमासाः madhumāsāḥ
Accusative मधुमासम् madhumāsam
मधुमासौ madhumāsau
मधुमासान् madhumāsān
Instrumental मधुमासेन madhumāsena
मधुमासाभ्याम् madhumāsābhyām
मधुमासैः madhumāsaiḥ
Dative मधुमासाय madhumāsāya
मधुमासाभ्याम् madhumāsābhyām
मधुमासेभ्यः madhumāsebhyaḥ
Ablative मधुमासात् madhumāsāt
मधुमासाभ्याम् madhumāsābhyām
मधुमासेभ्यः madhumāsebhyaḥ
Genitive मधुमासस्य madhumāsasya
मधुमासयोः madhumāsayoḥ
मधुमासानाम् madhumāsānām
Locative मधुमासे madhumāse
मधुमासयोः madhumāsayoḥ
मधुमासेषु madhumāseṣu