| Singular | Dual | Plural |
Nominative |
मधुमासः
madhumāsaḥ
|
मधुमासौ
madhumāsau
|
मधुमासाः
madhumāsāḥ
|
Vocative |
मधुमास
madhumāsa
|
मधुमासौ
madhumāsau
|
मधुमासाः
madhumāsāḥ
|
Accusative |
मधुमासम्
madhumāsam
|
मधुमासौ
madhumāsau
|
मधुमासान्
madhumāsān
|
Instrumental |
मधुमासेन
madhumāsena
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासैः
madhumāsaiḥ
|
Dative |
मधुमासाय
madhumāsāya
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासेभ्यः
madhumāsebhyaḥ
|
Ablative |
मधुमासात्
madhumāsāt
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासेभ्यः
madhumāsebhyaḥ
|
Genitive |
मधुमासस्य
madhumāsasya
|
मधुमासयोः
madhumāsayoḥ
|
मधुमासानाम्
madhumāsānām
|
Locative |
मधुमासे
madhumāse
|
मधुमासयोः
madhumāsayoḥ
|
मधुमासेषु
madhumāseṣu
|