| Singular | Dual | Plural |
Nominativo |
मधुमासः
madhumāsaḥ
|
मधुमासौ
madhumāsau
|
मधुमासाः
madhumāsāḥ
|
Vocativo |
मधुमास
madhumāsa
|
मधुमासौ
madhumāsau
|
मधुमासाः
madhumāsāḥ
|
Acusativo |
मधुमासम्
madhumāsam
|
मधुमासौ
madhumāsau
|
मधुमासान्
madhumāsān
|
Instrumental |
मधुमासेन
madhumāsena
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासैः
madhumāsaiḥ
|
Dativo |
मधुमासाय
madhumāsāya
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासेभ्यः
madhumāsebhyaḥ
|
Ablativo |
मधुमासात्
madhumāsāt
|
मधुमासाभ्याम्
madhumāsābhyām
|
मधुमासेभ्यः
madhumāsebhyaḥ
|
Genitivo |
मधुमासस्य
madhumāsasya
|
मधुमासयोः
madhumāsayoḥ
|
मधुमासानाम्
madhumāsānām
|
Locativo |
मधुमासे
madhumāse
|
मधुमासयोः
madhumāsayoḥ
|
मधुमासेषु
madhumāseṣu
|