Sanskrit tools

Sanskrit declension


Declension of मधुमिश्रा madhumiśrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमिश्रा madhumiśrā
मधुमिश्रे madhumiśre
मधुमिश्राः madhumiśrāḥ
Vocative मधुमिश्रे madhumiśre
मधुमिश्रे madhumiśre
मधुमिश्राः madhumiśrāḥ
Accusative मधुमिश्राम् madhumiśrām
मधुमिश्रे madhumiśre
मधुमिश्राः madhumiśrāḥ
Instrumental मधुमिश्रया madhumiśrayā
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्राभिः madhumiśrābhiḥ
Dative मधुमिश्रायै madhumiśrāyai
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्राभ्यः madhumiśrābhyaḥ
Ablative मधुमिश्रायाः madhumiśrāyāḥ
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्राभ्यः madhumiśrābhyaḥ
Genitive मधुमिश्रायाः madhumiśrāyāḥ
मधुमिश्रयोः madhumiśrayoḥ
मधुमिश्राणाम् madhumiśrāṇām
Locative मधुमिश्रायाम् madhumiśrāyām
मधुमिश्रयोः madhumiśrayoḥ
मधुमिश्रासु madhumiśrāsu