| Singular | Dual | Plural |
Nominativo |
मधुमिश्रा
madhumiśrā
|
मधुमिश्रे
madhumiśre
|
मधुमिश्राः
madhumiśrāḥ
|
Vocativo |
मधुमिश्रे
madhumiśre
|
मधुमिश्रे
madhumiśre
|
मधुमिश्राः
madhumiśrāḥ
|
Acusativo |
मधुमिश्राम्
madhumiśrām
|
मधुमिश्रे
madhumiśre
|
मधुमिश्राः
madhumiśrāḥ
|
Instrumental |
मधुमिश्रया
madhumiśrayā
|
मधुमिश्राभ्याम्
madhumiśrābhyām
|
मधुमिश्राभिः
madhumiśrābhiḥ
|
Dativo |
मधुमिश्रायै
madhumiśrāyai
|
मधुमिश्राभ्याम्
madhumiśrābhyām
|
मधुमिश्राभ्यः
madhumiśrābhyaḥ
|
Ablativo |
मधुमिश्रायाः
madhumiśrāyāḥ
|
मधुमिश्राभ्याम्
madhumiśrābhyām
|
मधुमिश्राभ्यः
madhumiśrābhyaḥ
|
Genitivo |
मधुमिश्रायाः
madhumiśrāyāḥ
|
मधुमिश्रयोः
madhumiśrayoḥ
|
मधुमिश्राणाम्
madhumiśrāṇām
|
Locativo |
मधुमिश्रायाम्
madhumiśrāyām
|
मधुमिश्रयोः
madhumiśrayoḥ
|
मधुमिश्रासु
madhumiśrāsu
|