Sanskrit tools

Sanskrit declension


Declension of मधुमूल madhumūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमूलम् madhumūlam
मधुमूले madhumūle
मधुमूलानि madhumūlāni
Vocative मधुमूल madhumūla
मधुमूले madhumūle
मधुमूलानि madhumūlāni
Accusative मधुमूलम् madhumūlam
मधुमूले madhumūle
मधुमूलानि madhumūlāni
Instrumental मधुमूलेन madhumūlena
मधुमूलाभ्याम् madhumūlābhyām
मधुमूलैः madhumūlaiḥ
Dative मधुमूलाय madhumūlāya
मधुमूलाभ्याम् madhumūlābhyām
मधुमूलेभ्यः madhumūlebhyaḥ
Ablative मधुमूलात् madhumūlāt
मधुमूलाभ्याम् madhumūlābhyām
मधुमूलेभ्यः madhumūlebhyaḥ
Genitive मधुमूलस्य madhumūlasya
मधुमूलयोः madhumūlayoḥ
मधुमूलानाम् madhumūlānām
Locative मधुमूले madhumūle
मधुमूलयोः madhumūlayoḥ
मधुमूलेषु madhumūleṣu