| Singular | Dual | Plural |
Nominativo |
मधुमूलम्
madhumūlam
|
मधुमूले
madhumūle
|
मधुमूलानि
madhumūlāni
|
Vocativo |
मधुमूल
madhumūla
|
मधुमूले
madhumūle
|
मधुमूलानि
madhumūlāni
|
Acusativo |
मधुमूलम्
madhumūlam
|
मधुमूले
madhumūle
|
मधुमूलानि
madhumūlāni
|
Instrumental |
मधुमूलेन
madhumūlena
|
मधुमूलाभ्याम्
madhumūlābhyām
|
मधुमूलैः
madhumūlaiḥ
|
Dativo |
मधुमूलाय
madhumūlāya
|
मधुमूलाभ्याम्
madhumūlābhyām
|
मधुमूलेभ्यः
madhumūlebhyaḥ
|
Ablativo |
मधुमूलात्
madhumūlāt
|
मधुमूलाभ्याम्
madhumūlābhyām
|
मधुमूलेभ्यः
madhumūlebhyaḥ
|
Genitivo |
मधुमूलस्य
madhumūlasya
|
मधुमूलयोः
madhumūlayoḥ
|
मधुमूलानाम्
madhumūlānām
|
Locativo |
मधुमूले
madhumūle
|
मधुमूलयोः
madhumūlayoḥ
|
मधुमूलेषु
madhumūleṣu
|