| Singular | Dual | Plural |
Nominative |
मधुयष्टिका
madhuyaṣṭikā
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Vocative |
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Accusative |
मधुयष्टिकाम्
madhuyaṣṭikām
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Instrumental |
मधुयष्टिकया
madhuyaṣṭikayā
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभिः
madhuyaṣṭikābhiḥ
|
Dative |
मधुयष्टिकायै
madhuyaṣṭikāyai
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभ्यः
madhuyaṣṭikābhyaḥ
|
Ablative |
मधुयष्टिकायाः
madhuyaṣṭikāyāḥ
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभ्यः
madhuyaṣṭikābhyaḥ
|
Genitive |
मधुयष्टिकायाः
madhuyaṣṭikāyāḥ
|
मधुयष्टिकयोः
madhuyaṣṭikayoḥ
|
मधुयष्टिकानाम्
madhuyaṣṭikānām
|
Locative |
मधुयष्टिकायाम्
madhuyaṣṭikāyām
|
मधुयष्टिकयोः
madhuyaṣṭikayoḥ
|
मधुयष्टिकासु
madhuyaṣṭikāsu
|