Sanskrit tools

Sanskrit declension


Declension of मधुयष्टिका madhuyaṣṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुयष्टिका madhuyaṣṭikā
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Vocative मधुयष्टिके madhuyaṣṭike
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Accusative मधुयष्टिकाम् madhuyaṣṭikām
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Instrumental मधुयष्टिकया madhuyaṣṭikayā
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभिः madhuyaṣṭikābhiḥ
Dative मधुयष्टिकायै madhuyaṣṭikāyai
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभ्यः madhuyaṣṭikābhyaḥ
Ablative मधुयष्टिकायाः madhuyaṣṭikāyāḥ
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभ्यः madhuyaṣṭikābhyaḥ
Genitive मधुयष्टिकायाः madhuyaṣṭikāyāḥ
मधुयष्टिकयोः madhuyaṣṭikayoḥ
मधुयष्टिकानाम् madhuyaṣṭikānām
Locative मधुयष्टिकायाम् madhuyaṣṭikāyām
मधुयष्टिकयोः madhuyaṣṭikayoḥ
मधुयष्टिकासु madhuyaṣṭikāsu