Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुयष्टिका madhuyaṣṭikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुयष्टिका madhuyaṣṭikā
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Vocativo मधुयष्टिके madhuyaṣṭike
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Acusativo मधुयष्टिकाम् madhuyaṣṭikām
मधुयष्टिके madhuyaṣṭike
मधुयष्टिकाः madhuyaṣṭikāḥ
Instrumental मधुयष्टिकया madhuyaṣṭikayā
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभिः madhuyaṣṭikābhiḥ
Dativo मधुयष्टिकायै madhuyaṣṭikāyai
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभ्यः madhuyaṣṭikābhyaḥ
Ablativo मधुयष्टिकायाः madhuyaṣṭikāyāḥ
मधुयष्टिकाभ्याम् madhuyaṣṭikābhyām
मधुयष्टिकाभ्यः madhuyaṣṭikābhyaḥ
Genitivo मधुयष्टिकायाः madhuyaṣṭikāyāḥ
मधुयष्टिकयोः madhuyaṣṭikayoḥ
मधुयष्टिकानाम् madhuyaṣṭikānām
Locativo मधुयष्टिकायाम् madhuyaṣṭikāyām
मधुयष्टिकयोः madhuyaṣṭikayoḥ
मधुयष्टिकासु madhuyaṣṭikāsu