| Singular | Dual | Plural |
Nominativo |
मधुयष्टिका
madhuyaṣṭikā
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Vocativo |
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Acusativo |
मधुयष्टिकाम्
madhuyaṣṭikām
|
मधुयष्टिके
madhuyaṣṭike
|
मधुयष्टिकाः
madhuyaṣṭikāḥ
|
Instrumental |
मधुयष्टिकया
madhuyaṣṭikayā
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभिः
madhuyaṣṭikābhiḥ
|
Dativo |
मधुयष्टिकायै
madhuyaṣṭikāyai
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभ्यः
madhuyaṣṭikābhyaḥ
|
Ablativo |
मधुयष्टिकायाः
madhuyaṣṭikāyāḥ
|
मधुयष्टिकाभ्याम्
madhuyaṣṭikābhyām
|
मधुयष्टिकाभ्यः
madhuyaṣṭikābhyaḥ
|
Genitivo |
मधुयष्टिकायाः
madhuyaṣṭikāyāḥ
|
मधुयष्टिकयोः
madhuyaṣṭikayoḥ
|
मधुयष्टिकानाम्
madhuyaṣṭikānām
|
Locativo |
मधुयष्टिकायाम्
madhuyaṣṭikāyām
|
मधुयष्टिकयोः
madhuyaṣṭikayoḥ
|
मधुयष्टिकासु
madhuyaṣṭikāsu
|