| Singular | Dual | Plural |
Nominative |
मधुयष्टी
madhuyaṣṭī
|
मधुयष्ट्यौ
madhuyaṣṭyau
|
मधुयष्ट्यः
madhuyaṣṭyaḥ
|
Vocative |
मधुयष्टि
madhuyaṣṭi
|
मधुयष्ट्यौ
madhuyaṣṭyau
|
मधुयष्ट्यः
madhuyaṣṭyaḥ
|
Accusative |
मधुयष्टीम्
madhuyaṣṭīm
|
मधुयष्ट्यौ
madhuyaṣṭyau
|
मधुयष्टीः
madhuyaṣṭīḥ
|
Instrumental |
मधुयष्ट्या
madhuyaṣṭyā
|
मधुयष्टीभ्याम्
madhuyaṣṭībhyām
|
मधुयष्टीभिः
madhuyaṣṭībhiḥ
|
Dative |
मधुयष्ट्यै
madhuyaṣṭyai
|
मधुयष्टीभ्याम्
madhuyaṣṭībhyām
|
मधुयष्टीभ्यः
madhuyaṣṭībhyaḥ
|
Ablative |
मधुयष्ट्याः
madhuyaṣṭyāḥ
|
मधुयष्टीभ्याम्
madhuyaṣṭībhyām
|
मधुयष्टीभ्यः
madhuyaṣṭībhyaḥ
|
Genitive |
मधुयष्ट्याः
madhuyaṣṭyāḥ
|
मधुयष्ट्योः
madhuyaṣṭyoḥ
|
मधुयष्टीनाम्
madhuyaṣṭīnām
|
Locative |
मधुयष्ट्याम्
madhuyaṣṭyām
|
मधुयष्ट्योः
madhuyaṣṭyoḥ
|
मधुयष्टीषु
madhuyaṣṭīṣu
|