Sanskrit tools

Sanskrit declension


Declension of मधुरुह madhuruha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुरुहः madhuruhaḥ
मधुरुहौ madhuruhau
मधुरुहाः madhuruhāḥ
Vocative मधुरुह madhuruha
मधुरुहौ madhuruhau
मधुरुहाः madhuruhāḥ
Accusative मधुरुहम् madhuruham
मधुरुहौ madhuruhau
मधुरुहान् madhuruhān
Instrumental मधुरुहेण madhuruheṇa
मधुरुहाभ्याम् madhuruhābhyām
मधुरुहैः madhuruhaiḥ
Dative मधुरुहाय madhuruhāya
मधुरुहाभ्याम् madhuruhābhyām
मधुरुहेभ्यः madhuruhebhyaḥ
Ablative मधुरुहात् madhuruhāt
मधुरुहाभ्याम् madhuruhābhyām
मधुरुहेभ्यः madhuruhebhyaḥ
Genitive मधुरुहस्य madhuruhasya
मधुरुहयोः madhuruhayoḥ
मधुरुहाणाम् madhuruhāṇām
Locative मधुरुहे madhuruhe
मधुरुहयोः madhuruhayoḥ
मधुरुहेषु madhuruheṣu