| Singular | Dual | Plural |
Nominativo |
मधुरुहः
madhuruhaḥ
|
मधुरुहौ
madhuruhau
|
मधुरुहाः
madhuruhāḥ
|
Vocativo |
मधुरुह
madhuruha
|
मधुरुहौ
madhuruhau
|
मधुरुहाः
madhuruhāḥ
|
Acusativo |
मधुरुहम्
madhuruham
|
मधुरुहौ
madhuruhau
|
मधुरुहान्
madhuruhān
|
Instrumental |
मधुरुहेण
madhuruheṇa
|
मधुरुहाभ्याम्
madhuruhābhyām
|
मधुरुहैः
madhuruhaiḥ
|
Dativo |
मधुरुहाय
madhuruhāya
|
मधुरुहाभ्याम्
madhuruhābhyām
|
मधुरुहेभ्यः
madhuruhebhyaḥ
|
Ablativo |
मधुरुहात्
madhuruhāt
|
मधुरुहाभ्याम्
madhuruhābhyām
|
मधुरुहेभ्यः
madhuruhebhyaḥ
|
Genitivo |
मधुरुहस्य
madhuruhasya
|
मधुरुहयोः
madhuruhayoḥ
|
मधुरुहाणाम्
madhuruhāṇām
|
Locativo |
मधुरुहे
madhuruhe
|
मधुरुहयोः
madhuruhayoḥ
|
मधुरुहेषु
madhuruheṣu
|