Sanskrit tools

Sanskrit declension


Declension of मधुरेणु madhureṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुरेणुः madhureṇuḥ
मधुरेणू madhureṇū
मधुरेणवः madhureṇavaḥ
Vocative मधुरेणो madhureṇo
मधुरेणू madhureṇū
मधुरेणवः madhureṇavaḥ
Accusative मधुरेणुम् madhureṇum
मधुरेणू madhureṇū
मधुरेणून् madhureṇūn
Instrumental मधुरेणुना madhureṇunā
मधुरेणुभ्याम् madhureṇubhyām
मधुरेणुभिः madhureṇubhiḥ
Dative मधुरेणवे madhureṇave
मधुरेणुभ्याम् madhureṇubhyām
मधुरेणुभ्यः madhureṇubhyaḥ
Ablative मधुरेणोः madhureṇoḥ
मधुरेणुभ्याम् madhureṇubhyām
मधुरेणुभ्यः madhureṇubhyaḥ
Genitive मधुरेणोः madhureṇoḥ
मधुरेण्वोः madhureṇvoḥ
मधुरेणूनाम् madhureṇūnām
Locative मधुरेणौ madhureṇau
मधुरेण्वोः madhureṇvoḥ
मधुरेणुषु madhureṇuṣu