| Singular | Dual | Plural |
Nominativo |
मधुरेणुः
madhureṇuḥ
|
मधुरेणू
madhureṇū
|
मधुरेणवः
madhureṇavaḥ
|
Vocativo |
मधुरेणो
madhureṇo
|
मधुरेणू
madhureṇū
|
मधुरेणवः
madhureṇavaḥ
|
Acusativo |
मधुरेणुम्
madhureṇum
|
मधुरेणू
madhureṇū
|
मधुरेणून्
madhureṇūn
|
Instrumental |
मधुरेणुना
madhureṇunā
|
मधुरेणुभ्याम्
madhureṇubhyām
|
मधुरेणुभिः
madhureṇubhiḥ
|
Dativo |
मधुरेणवे
madhureṇave
|
मधुरेणुभ्याम्
madhureṇubhyām
|
मधुरेणुभ्यः
madhureṇubhyaḥ
|
Ablativo |
मधुरेणोः
madhureṇoḥ
|
मधुरेणुभ्याम्
madhureṇubhyām
|
मधुरेणुभ्यः
madhureṇubhyaḥ
|
Genitivo |
मधुरेणोः
madhureṇoḥ
|
मधुरेण्वोः
madhureṇvoḥ
|
मधुरेणूनाम्
madhureṇūnām
|
Locativo |
मधुरेणौ
madhureṇau
|
मधुरेण्वोः
madhureṇvoḥ
|
मधुरेणुषु
madhureṇuṣu
|