Sanskrit tools

Sanskrit declension


Declension of मधुलता madhulatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुलता madhulatā
मधुलते madhulate
मधुलताः madhulatāḥ
Vocative मधुलते madhulate
मधुलते madhulate
मधुलताः madhulatāḥ
Accusative मधुलताम् madhulatām
मधुलते madhulate
मधुलताः madhulatāḥ
Instrumental मधुलतया madhulatayā
मधुलताभ्याम् madhulatābhyām
मधुलताभिः madhulatābhiḥ
Dative मधुलतायै madhulatāyai
मधुलताभ्याम् madhulatābhyām
मधुलताभ्यः madhulatābhyaḥ
Ablative मधुलतायाः madhulatāyāḥ
मधुलताभ्याम् madhulatābhyām
मधुलताभ्यः madhulatābhyaḥ
Genitive मधुलतायाः madhulatāyāḥ
मधुलतयोः madhulatayoḥ
मधुलतानाम् madhulatānām
Locative मधुलतायाम् madhulatāyām
मधुलतयोः madhulatayoḥ
मधुलतासु madhulatāsu