Singular | Dual | Plural | |
Nominativo |
मधुलता
madhulatā |
मधुलते
madhulate |
मधुलताः
madhulatāḥ |
Vocativo |
मधुलते
madhulate |
मधुलते
madhulate |
मधुलताः
madhulatāḥ |
Acusativo |
मधुलताम्
madhulatām |
मधुलते
madhulate |
मधुलताः
madhulatāḥ |
Instrumental |
मधुलतया
madhulatayā |
मधुलताभ्याम्
madhulatābhyām |
मधुलताभिः
madhulatābhiḥ |
Dativo |
मधुलतायै
madhulatāyai |
मधुलताभ्याम्
madhulatābhyām |
मधुलताभ्यः
madhulatābhyaḥ |
Ablativo |
मधुलतायाः
madhulatāyāḥ |
मधुलताभ्याम्
madhulatābhyām |
मधुलताभ्यः
madhulatābhyaḥ |
Genitivo |
मधुलतायाः
madhulatāyāḥ |
मधुलतयोः
madhulatayoḥ |
मधुलतानाम्
madhulatānām |
Locativo |
मधुलतायाम्
madhulatāyām |
मधुलतयोः
madhulatayoḥ |
मधुलतासु
madhulatāsu |