Sanskrit tools

Sanskrit declension


Declension of मधुवन madhuvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवनः madhuvanaḥ
मधुवनौ madhuvanau
मधुवनाः madhuvanāḥ
Vocative मधुवन madhuvana
मधुवनौ madhuvanau
मधुवनाः madhuvanāḥ
Accusative मधुवनम् madhuvanam
मधुवनौ madhuvanau
मधुवनान् madhuvanān
Instrumental मधुवनेन madhuvanena
मधुवनाभ्याम् madhuvanābhyām
मधुवनैः madhuvanaiḥ
Dative मधुवनाय madhuvanāya
मधुवनाभ्याम् madhuvanābhyām
मधुवनेभ्यः madhuvanebhyaḥ
Ablative मधुवनात् madhuvanāt
मधुवनाभ्याम् madhuvanābhyām
मधुवनेभ्यः madhuvanebhyaḥ
Genitive मधुवनस्य madhuvanasya
मधुवनयोः madhuvanayoḥ
मधुवनानाम् madhuvanānām
Locative मधुवने madhuvane
मधुवनयोः madhuvanayoḥ
मधुवनेषु madhuvaneṣu