Singular | Dual | Plural | |
Nominativo |
मधुवनः
madhuvanaḥ |
मधुवनौ
madhuvanau |
मधुवनाः
madhuvanāḥ |
Vocativo |
मधुवन
madhuvana |
मधुवनौ
madhuvanau |
मधुवनाः
madhuvanāḥ |
Acusativo |
मधुवनम्
madhuvanam |
मधुवनौ
madhuvanau |
मधुवनान्
madhuvanān |
Instrumental |
मधुवनेन
madhuvanena |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनैः
madhuvanaiḥ |
Dativo |
मधुवनाय
madhuvanāya |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनेभ्यः
madhuvanebhyaḥ |
Ablativo |
मधुवनात्
madhuvanāt |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनेभ्यः
madhuvanebhyaḥ |
Genitivo |
मधुवनस्य
madhuvanasya |
मधुवनयोः
madhuvanayoḥ |
मधुवनानाम्
madhuvanānām |
Locativo |
मधुवने
madhuvane |
मधुवनयोः
madhuvanayoḥ |
मधुवनेषु
madhuvaneṣu |