| Singular | Dual | Plural |
Nominative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Vocative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टक
madhuvanavrajavāsigosvāmiguṇaleśāṣṭaka
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Accusative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Instrumental |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेन
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakena
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकैः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakaiḥ
|
Dative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाय
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāya
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेभ्यः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ
|
Ablative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकात्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāt
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेभ्यः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ
|
Genitive |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकस्य
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakasya
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकयोः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानाम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakānām
|
Locative |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकयोः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेषु
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakeṣu
|