| Singular | Dual | Plural |
Nominativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Vocativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टक
madhuvanavrajavāsigosvāmiguṇaleśāṣṭaka
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Acusativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakam
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानि
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāni
|
Instrumental |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेन
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakena
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकैः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakaiḥ
|
Dativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाय
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāya
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेभ्यः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ
|
Ablativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकात्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakāt
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकाभ्याम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakābhyām
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेभ्यः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakebhyaḥ
|
Genitivo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकस्य
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakasya
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकयोः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकानाम्
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakānām
|
Locativo |
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टके
madhuvanavrajavāsigosvāmiguṇaleśāṣṭake
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकयोः
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakayoḥ
|
मधुवनव्रजवासिगोस्वामिगुणलेशाष्टकेषु
madhuvanavrajavāsigosvāmiguṇaleśāṣṭakeṣu
|