| Singular | Dual | Plural |
Nominative |
मधुवर्णा
madhuvarṇā
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Vocative |
मधुवर्णे
madhuvarṇe
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Accusative |
मधुवर्णाम्
madhuvarṇām
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Instrumental |
मधुवर्णया
madhuvarṇayā
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभिः
madhuvarṇābhiḥ
|
Dative |
मधुवर्णायै
madhuvarṇāyai
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभ्यः
madhuvarṇābhyaḥ
|
Ablative |
मधुवर्णायाः
madhuvarṇāyāḥ
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभ्यः
madhuvarṇābhyaḥ
|
Genitive |
मधुवर्णायाः
madhuvarṇāyāḥ
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णानाम्
madhuvarṇānām
|
Locative |
मधुवर्णायाम्
madhuvarṇāyām
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णासु
madhuvarṇāsu
|