Sanskrit tools

Sanskrit declension


Declension of मधुवर्णा madhuvarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवर्णा madhuvarṇā
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Vocative मधुवर्णे madhuvarṇe
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Accusative मधुवर्णाम् madhuvarṇām
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Instrumental मधुवर्णया madhuvarṇayā
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभिः madhuvarṇābhiḥ
Dative मधुवर्णायै madhuvarṇāyai
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभ्यः madhuvarṇābhyaḥ
Ablative मधुवर्णायाः madhuvarṇāyāḥ
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभ्यः madhuvarṇābhyaḥ
Genitive मधुवर्णायाः madhuvarṇāyāḥ
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णानाम् madhuvarṇānām
Locative मधुवर्णायाम् madhuvarṇāyām
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णासु madhuvarṇāsu